Sunday 7 July 2013

Navgrah Stotram in Hindi ( mantras of 9 planets ) with meaning

Navgrah stotram is very beneficial if native has some obstacles in success and if not sure which planets to worship,one can easily learn and recite daily .(several links are available on You Tube for correct pronunciation).

नवग्रह ध्यानश्लोकम्
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरियं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

I bow to Surya, who shines like JapaKusuma flower, who is son of Kasyapa, who is resplendent, who is enemy of darkness n who destroys all sins.

चन्द्रः
दथिशज्ञ तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ॥
I bow to Soma, whose colour is white like yogurt, conch n snow; who rose from Ksheasagar and  who adorns the head of Lord Shiva.

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥
I bow to Mangala, who is born of earth, who shines like lightning, who is called Kumara, n who holds in his hand weapon called Shakti.

बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सत्व गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
I bow to Budha who has a dark blue complexion like the bud of creeper called Priyang, who is beautiful; who is wise, who is the son of Soma; n who is of a very charitable n noble.

गुरुः
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

I bow to Guru, who is Guru of Devatas n Rishi, who is resplendent like gold, who is of the form of wisdom, n who is the lord of the three worlds.
शुक्रः
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

I bow to the Sukra, who shines like snow, Kundflower n Mrinal-flower,who is Guru of Asuras n who is master-teacher of all Sastras.
शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥

I bow to Shani,whose complexion is like shining dark-blue collyrium,who is son of Surya, who is elder brother of Yama n who is born of Chaya.
राहुः
अर्थकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥

I bow to Rahu,who has a half-body, who is of extraordinary strength, who is oppressor of moon n sun, n who is born of simhika.

केतुः
फलास पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
I bow to Ketu,who shines like Palas-flower, who is foremost
among star n planet, who is Raudra n whose form is fierce and fearful.



फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ॥

नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥

ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ॥ 

Om Sai Ram

2 comments:

  1. Excellent job sri.rajan.
    actually all people doing japas without knowing the exact meaning of slokas, should know the meaning of slokas every one.

    Thank you Rajan...

    prasath

    ReplyDelete
  2. @ Parju-Thank you ,yeah well said one should know the meaning so that feeling can be expressed to the supreme.regards

    ReplyDelete